Declension table of ?vādīśvara

Deva

MasculineSingularDualPlural
Nominativevādīśvaraḥ vādīśvarau vādīśvarāḥ
Vocativevādīśvara vādīśvarau vādīśvarāḥ
Accusativevādīśvaram vādīśvarau vādīśvarān
Instrumentalvādīśvareṇa vādīśvarābhyām vādīśvaraiḥ vādīśvarebhiḥ
Dativevādīśvarāya vādīśvarābhyām vādīśvarebhyaḥ
Ablativevādīśvarāt vādīśvarābhyām vādīśvarebhyaḥ
Genitivevādīśvarasya vādīśvarayoḥ vādīśvarāṇām
Locativevādīśvare vādīśvarayoḥ vādīśvareṣu

Compound vādīśvara -

Adverb -vādīśvaram -vādīśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria