Declension table of ?vādighaṭamudgara

Deva

MasculineSingularDualPlural
Nominativevādighaṭamudgaraḥ vādighaṭamudgarau vādighaṭamudgarāḥ
Vocativevādighaṭamudgara vādighaṭamudgarau vādighaṭamudgarāḥ
Accusativevādighaṭamudgaram vādighaṭamudgarau vādighaṭamudgarān
Instrumentalvādighaṭamudgareṇa vādighaṭamudgarābhyām vādighaṭamudgaraiḥ vādighaṭamudgarebhiḥ
Dativevādighaṭamudgarāya vādighaṭamudgarābhyām vādighaṭamudgarebhyaḥ
Ablativevādighaṭamudgarāt vādighaṭamudgarābhyām vādighaṭamudgarebhyaḥ
Genitivevādighaṭamudgarasya vādighaṭamudgarayoḥ vādighaṭamudgarāṇām
Locativevādighaṭamudgare vādighaṭamudgarayoḥ vādighaṭamudgareṣu

Compound vādighaṭamudgara -

Adverb -vādighaṭamudgaram -vādighaṭamudgarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria