Declension table of ?vādibhūṣaṇa

Deva

NeuterSingularDualPlural
Nominativevādibhūṣaṇam vādibhūṣaṇe vādibhūṣaṇāni
Vocativevādibhūṣaṇa vādibhūṣaṇe vādibhūṣaṇāni
Accusativevādibhūṣaṇam vādibhūṣaṇe vādibhūṣaṇāni
Instrumentalvādibhūṣaṇena vādibhūṣaṇābhyām vādibhūṣaṇaiḥ
Dativevādibhūṣaṇāya vādibhūṣaṇābhyām vādibhūṣaṇebhyaḥ
Ablativevādibhūṣaṇāt vādibhūṣaṇābhyām vādibhūṣaṇebhyaḥ
Genitivevādibhūṣaṇasya vādibhūṣaṇayoḥ vādibhūṣaṇānām
Locativevādibhūṣaṇe vādibhūṣaṇayoḥ vādibhūṣaṇeṣu

Compound vādibhūṣaṇa -

Adverb -vādibhūṣaṇam -vādibhūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria