Declension table of vādibhūṣaṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vādibhūṣaṇam | vādibhūṣaṇe | vādibhūṣaṇāni |
Vocative | vādibhūṣaṇa | vādibhūṣaṇe | vādibhūṣaṇāni |
Accusative | vādibhūṣaṇam | vādibhūṣaṇe | vādibhūṣaṇāni |
Instrumental | vādibhūṣaṇena | vādibhūṣaṇābhyām | vādibhūṣaṇaiḥ |
Dative | vādibhūṣaṇāya | vādibhūṣaṇābhyām | vādibhūṣaṇebhyaḥ |
Ablative | vādibhūṣaṇāt | vādibhūṣaṇābhyām | vādibhūṣaṇebhyaḥ |
Genitive | vādibhūṣaṇasya | vādibhūṣaṇayoḥ | vādibhūṣaṇānām |
Locative | vādibhūṣaṇe | vādibhūṣaṇayoḥ | vādibhūṣaṇeṣu |