Declension table of vādhyoṣāyaṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vādhyoṣāyaṇaḥ | vādhyoṣāyaṇau | vādhyoṣāyaṇāḥ |
Vocative | vādhyoṣāyaṇa | vādhyoṣāyaṇau | vādhyoṣāyaṇāḥ |
Accusative | vādhyoṣāyaṇam | vādhyoṣāyaṇau | vādhyoṣāyaṇān |
Instrumental | vādhyoṣāyaṇena | vādhyoṣāyaṇābhyām | vādhyoṣāyaṇaiḥ |
Dative | vādhyoṣāyaṇāya | vādhyoṣāyaṇābhyām | vādhyoṣāyaṇebhyaḥ |
Ablative | vādhyoṣāyaṇāt | vādhyoṣāyaṇābhyām | vādhyoṣāyaṇebhyaḥ |
Genitive | vādhyoṣāyaṇasya | vādhyoṣāyaṇayoḥ | vādhyoṣāyaṇānām |
Locative | vādhyoṣāyaṇe | vādhyoṣāyaṇayoḥ | vādhyoṣāyaṇeṣu |