Declension table of vādhūnaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vādhūnaḥ | vādhūnau | vādhūnāḥ |
Vocative | vādhūna | vādhūnau | vādhūnāḥ |
Accusative | vādhūnam | vādhūnau | vādhūnān |
Instrumental | vādhūnena | vādhūnābhyām | vādhūnaiḥ |
Dative | vādhūnāya | vādhūnābhyām | vādhūnebhyaḥ |
Ablative | vādhūnāt | vādhūnābhyām | vādhūnebhyaḥ |
Genitive | vādhūnasya | vādhūnayoḥ | vādhūnānām |
Locative | vādhūne | vādhūnayoḥ | vādhūneṣu |