Declension table of ?vādhūleya

Deva

MasculineSingularDualPlural
Nominativevādhūleyaḥ vādhūleyau vādhūleyāḥ
Vocativevādhūleya vādhūleyau vādhūleyāḥ
Accusativevādhūleyam vādhūleyau vādhūleyān
Instrumentalvādhūleyena vādhūleyābhyām vādhūleyaiḥ vādhūleyebhiḥ
Dativevādhūleyāya vādhūleyābhyām vādhūleyebhyaḥ
Ablativevādhūleyāt vādhūleyābhyām vādhūleyebhyaḥ
Genitivevādhūleyasya vādhūleyayoḥ vādhūleyānām
Locativevādhūleye vādhūleyayoḥ vādhūleyeṣu

Compound vādhūleya -

Adverb -vādhūleyam -vādhūleyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria