Declension table of vādhūDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vādhūḥ | vādhvau | vādhvaḥ |
Vocative | vādhu | vādhvau | vādhvaḥ |
Accusative | vādhūm | vādhvau | vādhūḥ |
Instrumental | vādhvā | vādhūbhyām | vādhūbhiḥ |
Dative | vādhvai | vādhūbhyām | vādhūbhyaḥ |
Ablative | vādhvāḥ | vādhūbhyām | vādhūbhyaḥ |
Genitive | vādhvāḥ | vādhvoḥ | vādhūnām |
Locative | vādhvām | vādhvoḥ | vādhūṣu |