Declension table of vādhulaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vādhulaḥ | vādhulau | vādhulāḥ |
Vocative | vādhula | vādhulau | vādhulāḥ |
Accusative | vādhulam | vādhulau | vādhulān |
Instrumental | vādhulena | vādhulābhyām | vādhulaiḥ |
Dative | vādhulāya | vādhulābhyām | vādhulebhyaḥ |
Ablative | vādhulāt | vādhulābhyām | vādhulebhyaḥ |
Genitive | vādhulasya | vādhulayoḥ | vādhulānām |
Locative | vādhule | vādhulayoḥ | vādhuleṣu |