Declension table of vādhukyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vādhukyam | vādhukye | vādhukyāni |
Vocative | vādhukya | vādhukye | vādhukyāni |
Accusative | vādhukyam | vādhukye | vādhukyāni |
Instrumental | vādhukyena | vādhukyābhyām | vādhukyaiḥ |
Dative | vādhukyāya | vādhukyābhyām | vādhukyebhyaḥ |
Ablative | vādhukyāt | vādhukyābhyām | vādhukyebhyaḥ |
Genitive | vādhukyasya | vādhukyayoḥ | vādhukyānām |
Locative | vādhukye | vādhukyayoḥ | vādhukyeṣu |