Declension table of ?vādhryaśvi

Deva

MasculineSingularDualPlural
Nominativevādhryaśviḥ vādhryaśvī vādhryaśvayaḥ
Vocativevādhryaśve vādhryaśvī vādhryaśvayaḥ
Accusativevādhryaśvim vādhryaśvī vādhryaśvīn
Instrumentalvādhryaśvinā vādhryaśvibhyām vādhryaśvibhiḥ
Dativevādhryaśvaye vādhryaśvibhyām vādhryaśvibhyaḥ
Ablativevādhryaśveḥ vādhryaśvibhyām vādhryaśvibhyaḥ
Genitivevādhryaśveḥ vādhryaśvyoḥ vādhryaśvīnām
Locativevādhryaśvau vādhryaśvyoḥ vādhryaśviṣu

Compound vādhryaśvi -

Adverb -vādhryaśvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria