Declension table of vādhrīṇasakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vādhrīṇasakaḥ | vādhrīṇasakau | vādhrīṇasakāḥ |
Vocative | vādhrīṇasaka | vādhrīṇasakau | vādhrīṇasakāḥ |
Accusative | vādhrīṇasakam | vādhrīṇasakau | vādhrīṇasakān |
Instrumental | vādhrīṇasakena | vādhrīṇasakābhyām | vādhrīṇasakaiḥ |
Dative | vādhrīṇasakāya | vādhrīṇasakābhyām | vādhrīṇasakebhyaḥ |
Ablative | vādhrīṇasakāt | vādhrīṇasakābhyām | vādhrīṇasakebhyaḥ |
Genitive | vādhrīṇasakasya | vādhrīṇasakayoḥ | vādhrīṇasakānām |
Locative | vādhrīṇasake | vādhrīṇasakayoḥ | vādhrīṇasakeṣu |