Declension table of vādhaulaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vādhaulaḥ | vādhaulau | vādhaulāḥ |
Vocative | vādhaula | vādhaulau | vādhaulāḥ |
Accusative | vādhaulam | vādhaulau | vādhaulān |
Instrumental | vādhaulena | vādhaulābhyām | vādhaulaiḥ |
Dative | vādhaulāya | vādhaulābhyām | vādhaulebhyaḥ |
Ablative | vādhaulāt | vādhaulābhyām | vādhaulebhyaḥ |
Genitive | vādhaulasya | vādhaulayoḥ | vādhaulānām |
Locative | vādhaule | vādhaulayoḥ | vādhauleṣu |