Declension table of vādayuddhapradhānaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vādayuddhapradhānaḥ | vādayuddhapradhānau | vādayuddhapradhānāḥ |
Vocative | vādayuddhapradhāna | vādayuddhapradhānau | vādayuddhapradhānāḥ |
Accusative | vādayuddhapradhānam | vādayuddhapradhānau | vādayuddhapradhānān |
Instrumental | vādayuddhapradhānena | vādayuddhapradhānābhyām | vādayuddhapradhānaiḥ |
Dative | vādayuddhapradhānāya | vādayuddhapradhānābhyām | vādayuddhapradhānebhyaḥ |
Ablative | vādayuddhapradhānāt | vādayuddhapradhānābhyām | vādayuddhapradhānebhyaḥ |
Genitive | vādayuddhapradhānasya | vādayuddhapradhānayoḥ | vādayuddhapradhānānām |
Locative | vādayuddhapradhāne | vādayuddhapradhānayoḥ | vādayuddhapradhāneṣu |