Declension table of vādayuddhaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vādayuddham | vādayuddhe | vādayuddhāni |
Vocative | vādayuddha | vādayuddhe | vādayuddhāni |
Accusative | vādayuddham | vādayuddhe | vādayuddhāni |
Instrumental | vādayuddhena | vādayuddhābhyām | vādayuddhaiḥ |
Dative | vādayuddhāya | vādayuddhābhyām | vādayuddhebhyaḥ |
Ablative | vādayuddhāt | vādayuddhābhyām | vādayuddhebhyaḥ |
Genitive | vādayuddhasya | vādayuddhayoḥ | vādayuddhānām |
Locative | vādayuddhe | vādayuddhayoḥ | vādayuddheṣu |