Declension table of vādavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vādavatī | vādavatyau | vādavatyaḥ |
Vocative | vādavati | vādavatyau | vādavatyaḥ |
Accusative | vādavatīm | vādavatyau | vādavatīḥ |
Instrumental | vādavatyā | vādavatībhyām | vādavatībhiḥ |
Dative | vādavatyai | vādavatībhyām | vādavatībhyaḥ |
Ablative | vādavatyāḥ | vādavatībhyām | vādavatībhyaḥ |
Genitive | vādavatyāḥ | vādavatyoḥ | vādavatīnām |
Locative | vādavatyām | vādavatyoḥ | vādavatīṣu |