Declension table of ?vādavādā

Deva

FeminineSingularDualPlural
Nominativevādavādā vādavāde vādavādāḥ
Vocativevādavāde vādavāde vādavādāḥ
Accusativevādavādām vādavāde vādavādāḥ
Instrumentalvādavādayā vādavādābhyām vādavādābhiḥ
Dativevādavādāyai vādavādābhyām vādavādābhyaḥ
Ablativevādavādāyāḥ vādavādābhyām vādavādābhyaḥ
Genitivevādavādāyāḥ vādavādayoḥ vādavādānām
Locativevādavādāyām vādavādayoḥ vādavādāsu

Adverb -vādavādam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria