Declension table of vādavādaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vādavādam | vādavāde | vādavādāni |
Vocative | vādavāda | vādavāde | vādavādāni |
Accusative | vādavādam | vādavāde | vādavādāni |
Instrumental | vādavādena | vādavādābhyām | vādavādaiḥ |
Dative | vādavādāya | vādavādābhyām | vādavādebhyaḥ |
Ablative | vādavādāt | vādavādābhyām | vādavādebhyaḥ |
Genitive | vādavādasya | vādavādayoḥ | vādavādānām |
Locative | vādavāde | vādavādayoḥ | vādavādeṣu |