Declension table of ?vādavāda

Deva

NeuterSingularDualPlural
Nominativevādavādam vādavāde vādavādāni
Vocativevādavāda vādavāde vādavādāni
Accusativevādavādam vādavāde vādavādāni
Instrumentalvādavādena vādavādābhyām vādavādaiḥ
Dativevādavādāya vādavādābhyām vādavādebhyaḥ
Ablativevādavādāt vādavādābhyām vādavādebhyaḥ
Genitivevādavādasya vādavādayoḥ vādavādānām
Locativevādavāde vādavādayoḥ vādavādeṣu

Compound vādavāda -

Adverb -vādavādam -vādavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria