Declension table of vādavādaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vādavādaḥ | vādavādau | vādavādāḥ |
Vocative | vādavāda | vādavādau | vādavādāḥ |
Accusative | vādavādam | vādavādau | vādavādān |
Instrumental | vādavādena | vādavādābhyām | vādavādaiḥ |
Dative | vādavādāya | vādavādābhyām | vādavādebhyaḥ |
Ablative | vādavādāt | vādavādābhyām | vādavādebhyaḥ |
Genitive | vādavādasya | vādavādayoḥ | vādavādānām |
Locative | vādavāde | vādavādayoḥ | vādavādeṣu |