Declension table of ?vādavāda

Deva

MasculineSingularDualPlural
Nominativevādavādaḥ vādavādau vādavādāḥ
Vocativevādavāda vādavādau vādavādāḥ
Accusativevādavādam vādavādau vādavādān
Instrumentalvādavādena vādavādābhyām vādavādaiḥ vādavādebhiḥ
Dativevādavādāya vādavādābhyām vādavādebhyaḥ
Ablativevādavādāt vādavādābhyām vādavādebhyaḥ
Genitivevādavādasya vādavādayoḥ vādavādānām
Locativevādavāde vādavādayoḥ vādavādeṣu

Compound vādavāda -

Adverb -vādavādam -vādavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria