Declension table of vādataraṅgiṇīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vādataraṅgiṇī | vādataraṅgiṇyau | vādataraṅgiṇyaḥ |
Vocative | vādataraṅgiṇi | vādataraṅgiṇyau | vādataraṅgiṇyaḥ |
Accusative | vādataraṅgiṇīm | vādataraṅgiṇyau | vādataraṅgiṇīḥ |
Instrumental | vādataraṅgiṇyā | vādataraṅgiṇībhyām | vādataraṅgiṇībhiḥ |
Dative | vādataraṅgiṇyai | vādataraṅgiṇībhyām | vādataraṅgiṇībhyaḥ |
Ablative | vādataraṅgiṇyāḥ | vādataraṅgiṇībhyām | vādataraṅgiṇībhyaḥ |
Genitive | vādataraṅgiṇyāḥ | vādataraṅgiṇyoḥ | vādataraṅgiṇīnām |
Locative | vādataraṅgiṇyām | vādataraṅgiṇyoḥ | vādataraṅgiṇīṣu |