Declension table of ?vādasudhākara

Deva

MasculineSingularDualPlural
Nominativevādasudhākaraḥ vādasudhākarau vādasudhākarāḥ
Vocativevādasudhākara vādasudhākarau vādasudhākarāḥ
Accusativevādasudhākaram vādasudhākarau vādasudhākarān
Instrumentalvādasudhākareṇa vādasudhākarābhyām vādasudhākaraiḥ vādasudhākarebhiḥ
Dativevādasudhākarāya vādasudhākarābhyām vādasudhākarebhyaḥ
Ablativevādasudhākarāt vādasudhākarābhyām vādasudhākarebhyaḥ
Genitivevādasudhākarasya vādasudhākarayoḥ vādasudhākarāṇām
Locativevādasudhākare vādasudhākarayoḥ vādasudhākareṣu

Compound vādasudhākara -

Adverb -vādasudhākaram -vādasudhākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria