Declension table of ?vādasudhāṭīkāratnāvalī

Deva

FeminineSingularDualPlural
Nominativevādasudhāṭīkāratnāvalī vādasudhāṭīkāratnāvalyau vādasudhāṭīkāratnāvalyaḥ
Vocativevādasudhāṭīkāratnāvali vādasudhāṭīkāratnāvalyau vādasudhāṭīkāratnāvalyaḥ
Accusativevādasudhāṭīkāratnāvalīm vādasudhāṭīkāratnāvalyau vādasudhāṭīkāratnāvalīḥ
Instrumentalvādasudhāṭīkāratnāvalyā vādasudhāṭīkāratnāvalībhyām vādasudhāṭīkāratnāvalībhiḥ
Dativevādasudhāṭīkāratnāvalyai vādasudhāṭīkāratnāvalībhyām vādasudhāṭīkāratnāvalībhyaḥ
Ablativevādasudhāṭīkāratnāvalyāḥ vādasudhāṭīkāratnāvalībhyām vādasudhāṭīkāratnāvalībhyaḥ
Genitivevādasudhāṭīkāratnāvalyāḥ vādasudhāṭīkāratnāvalyoḥ vādasudhāṭīkāratnāvalīnām
Locativevādasudhāṭīkāratnāvalyām vādasudhāṭīkāratnāvalyoḥ vādasudhāṭīkāratnāvalīṣu

Compound vādasudhāṭīkāratnāvali - vādasudhāṭīkāratnāvalī -

Adverb -vādasudhāṭīkāratnāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria