Declension table of vādasādhanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vādasādhanam | vādasādhane | vādasādhanāni |
Vocative | vādasādhana | vādasādhane | vādasādhanāni |
Accusative | vādasādhanam | vādasādhane | vādasādhanāni |
Instrumental | vādasādhanena | vādasādhanābhyām | vādasādhanaiḥ |
Dative | vādasādhanāya | vādasādhanābhyām | vādasādhanebhyaḥ |
Ablative | vādasādhanāt | vādasādhanābhyām | vādasādhanebhyaḥ |
Genitive | vādasādhanasya | vādasādhanayoḥ | vādasādhanānām |
Locative | vādasādhane | vādasādhanayoḥ | vādasādhaneṣu |