Declension table of ?vādasādhana

Deva

NeuterSingularDualPlural
Nominativevādasādhanam vādasādhane vādasādhanāni
Vocativevādasādhana vādasādhane vādasādhanāni
Accusativevādasādhanam vādasādhane vādasādhanāni
Instrumentalvādasādhanena vādasādhanābhyām vādasādhanaiḥ
Dativevādasādhanāya vādasādhanābhyām vādasādhanebhyaḥ
Ablativevādasādhanāt vādasādhanābhyām vādasādhanebhyaḥ
Genitivevādasādhanasya vādasādhanayoḥ vādasādhanānām
Locativevādasādhane vādasādhanayoḥ vādasādhaneṣu

Compound vādasādhana -

Adverb -vādasādhanam -vādasādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria