Declension table of ?vādaratnāvalī

Deva

FeminineSingularDualPlural
Nominativevādaratnāvalī vādaratnāvalyau vādaratnāvalyaḥ
Vocativevādaratnāvali vādaratnāvalyau vādaratnāvalyaḥ
Accusativevādaratnāvalīm vādaratnāvalyau vādaratnāvalīḥ
Instrumentalvādaratnāvalyā vādaratnāvalībhyām vādaratnāvalībhiḥ
Dativevādaratnāvalyai vādaratnāvalībhyām vādaratnāvalībhyaḥ
Ablativevādaratnāvalyāḥ vādaratnāvalībhyām vādaratnāvalībhyaḥ
Genitivevādaratnāvalyāḥ vādaratnāvalyoḥ vādaratnāvalīnām
Locativevādaratnāvalyām vādaratnāvalyoḥ vādaratnāvalīṣu

Compound vādaratnāvali - vādaratnāvalī -

Adverb -vādaratnāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria