Declension table of ?vādaratā

Deva

FeminineSingularDualPlural
Nominativevādaratā vādarate vādaratāḥ
Vocativevādarate vādarate vādaratāḥ
Accusativevādaratām vādarate vādaratāḥ
Instrumentalvādaratayā vādaratābhyām vādaratābhiḥ
Dativevādaratāyai vādaratābhyām vādaratābhyaḥ
Ablativevādaratāyāḥ vādaratābhyām vādaratābhyaḥ
Genitivevādaratāyāḥ vādaratayoḥ vādaratānām
Locativevādaratāyām vādaratayoḥ vādaratāsu

Adverb -vādaratam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria