Declension table of ?vādarata

Deva

MasculineSingularDualPlural
Nominativevādarataḥ vādaratau vādaratāḥ
Vocativevādarata vādaratau vādaratāḥ
Accusativevādaratam vādaratau vādaratān
Instrumentalvādaratena vādaratābhyām vādarataiḥ vādaratebhiḥ
Dativevādaratāya vādaratābhyām vādaratebhyaḥ
Ablativevādaratāt vādaratābhyām vādaratebhyaḥ
Genitivevādaratasya vādaratayoḥ vādaratānām
Locativevādarate vādaratayoḥ vādarateṣu

Compound vādarata -

Adverb -vādaratam -vādaratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria