Declension table of ?vādaraṅga

Deva

MasculineSingularDualPlural
Nominativevādaraṅgaḥ vādaraṅgau vādaraṅgāḥ
Vocativevādaraṅga vādaraṅgau vādaraṅgāḥ
Accusativevādaraṅgam vādaraṅgau vādaraṅgān
Instrumentalvādaraṅgeṇa vādaraṅgābhyām vādaraṅgaiḥ vādaraṅgebhiḥ
Dativevādaraṅgāya vādaraṅgābhyām vādaraṅgebhyaḥ
Ablativevādaraṅgāt vādaraṅgābhyām vādaraṅgebhyaḥ
Genitivevādaraṅgasya vādaraṅgayoḥ vādaraṅgāṇām
Locativevādaraṅge vādaraṅgayoḥ vādaraṅgeṣu

Compound vādaraṅga -

Adverb -vādaraṅgam -vādaraṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria