Declension table of vādaraṅgaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vādaraṅgaḥ | vādaraṅgau | vādaraṅgāḥ |
Vocative | vādaraṅga | vādaraṅgau | vādaraṅgāḥ |
Accusative | vādaraṅgam | vādaraṅgau | vādaraṅgān |
Instrumental | vādaraṅgeṇa | vādaraṅgābhyām | vādaraṅgaiḥ |
Dative | vādaraṅgāya | vādaraṅgābhyām | vādaraṅgebhyaḥ |
Ablative | vādaraṅgāt | vādaraṅgābhyām | vādaraṅgebhyaḥ |
Genitive | vādaraṅgasya | vādaraṅgayoḥ | vādaraṅgāṇām |
Locative | vādaraṅge | vādaraṅgayoḥ | vādaraṅgeṣu |