Declension table of vādaprativāda

Deva

MasculineSingularDualPlural
Nominativevādaprativādaḥ vādaprativādau vādaprativādāḥ
Vocativevādaprativāda vādaprativādau vādaprativādāḥ
Accusativevādaprativādam vādaprativādau vādaprativādān
Instrumentalvādaprativādena vādaprativādābhyām vādaprativādaiḥ
Dativevādaprativādāya vādaprativādābhyām vādaprativādebhyaḥ
Ablativevādaprativādāt vādaprativādābhyām vādaprativādebhyaḥ
Genitivevādaprativādasya vādaprativādayoḥ vādaprativādānām
Locativevādaprativāde vādaprativādayoḥ vādaprativādeṣu

Compound vādaprativāda -

Adverb -vādaprativādam -vādaprativādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria