Declension table of ?vādaphakkikā

Deva

FeminineSingularDualPlural
Nominativevādaphakkikā vādaphakkike vādaphakkikāḥ
Vocativevādaphakkike vādaphakkike vādaphakkikāḥ
Accusativevādaphakkikām vādaphakkike vādaphakkikāḥ
Instrumentalvādaphakkikayā vādaphakkikābhyām vādaphakkikābhiḥ
Dativevādaphakkikāyai vādaphakkikābhyām vādaphakkikābhyaḥ
Ablativevādaphakkikāyāḥ vādaphakkikābhyām vādaphakkikābhyaḥ
Genitivevādaphakkikāyāḥ vādaphakkikayoḥ vādaphakkikānām
Locativevādaphakkikāyām vādaphakkikayoḥ vādaphakkikāsu

Adverb -vādaphakkikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria