Declension table of vādaphakkikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vādaphakkikā | vādaphakkike | vādaphakkikāḥ |
Vocative | vādaphakkike | vādaphakkike | vādaphakkikāḥ |
Accusative | vādaphakkikām | vādaphakkike | vādaphakkikāḥ |
Instrumental | vādaphakkikayā | vādaphakkikābhyām | vādaphakkikābhiḥ |
Dative | vādaphakkikāyai | vādaphakkikābhyām | vādaphakkikābhyaḥ |
Ablative | vādaphakkikāyāḥ | vādaphakkikābhyām | vādaphakkikābhyaḥ |
Genitive | vādaphakkikāyāḥ | vādaphakkikayoḥ | vādaphakkikānām |
Locative | vādaphakkikāyām | vādaphakkikayoḥ | vādaphakkikāsu |