Declension table of vādanakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vādanakam | vādanake | vādanakāni |
Vocative | vādanaka | vādanake | vādanakāni |
Accusative | vādanakam | vādanake | vādanakāni |
Instrumental | vādanakena | vādanakābhyām | vādanakaiḥ |
Dative | vādanakāya | vādanakābhyām | vādanakebhyaḥ |
Ablative | vādanakāt | vādanakābhyām | vādanakebhyaḥ |
Genitive | vādanakasya | vādanakayoḥ | vādanakānām |
Locative | vādanake | vādanakayoḥ | vādanakeṣu |