Declension table of vādanakṣatramālikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vādanakṣatramālikā | vādanakṣatramālike | vādanakṣatramālikāḥ |
Vocative | vādanakṣatramālike | vādanakṣatramālike | vādanakṣatramālikāḥ |
Accusative | vādanakṣatramālikām | vādanakṣatramālike | vādanakṣatramālikāḥ |
Instrumental | vādanakṣatramālikayā | vādanakṣatramālikābhyām | vādanakṣatramālikābhiḥ |
Dative | vādanakṣatramālikāyai | vādanakṣatramālikābhyām | vādanakṣatramālikābhyaḥ |
Ablative | vādanakṣatramālikāyāḥ | vādanakṣatramālikābhyām | vādanakṣatramālikābhyaḥ |
Genitive | vādanakṣatramālikāyāḥ | vādanakṣatramālikayoḥ | vādanakṣatramālikānām |
Locative | vādanakṣatramālikāyām | vādanakṣatramālikayoḥ | vādanakṣatramālikāsu |