Declension table of vādanadaṇḍa

Deva

MasculineSingularDualPlural
Nominativevādanadaṇḍaḥ vādanadaṇḍau vādanadaṇḍāḥ
Vocativevādanadaṇḍa vādanadaṇḍau vādanadaṇḍāḥ
Accusativevādanadaṇḍam vādanadaṇḍau vādanadaṇḍān
Instrumentalvādanadaṇḍena vādanadaṇḍābhyām vādanadaṇḍaiḥ
Dativevādanadaṇḍāya vādanadaṇḍābhyām vādanadaṇḍebhyaḥ
Ablativevādanadaṇḍāt vādanadaṇḍābhyām vādanadaṇḍebhyaḥ
Genitivevādanadaṇḍasya vādanadaṇḍayoḥ vādanadaṇḍānām
Locativevādanadaṇḍe vādanadaṇḍayoḥ vādanadaṇḍeṣu

Compound vādanadaṇḍa -

Adverb -vādanadaṇḍam -vādanadaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria