Declension table of vādanadaṇḍaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vādanadaṇḍaḥ | vādanadaṇḍau | vādanadaṇḍāḥ |
Vocative | vādanadaṇḍa | vādanadaṇḍau | vādanadaṇḍāḥ |
Accusative | vādanadaṇḍam | vādanadaṇḍau | vādanadaṇḍān |
Instrumental | vādanadaṇḍena | vādanadaṇḍābhyām | vādanadaṇḍaiḥ |
Dative | vādanadaṇḍāya | vādanadaṇḍābhyām | vādanadaṇḍebhyaḥ |
Ablative | vādanadaṇḍāt | vādanadaṇḍābhyām | vādanadaṇḍebhyaḥ |
Genitive | vādanadaṇḍasya | vādanadaṇḍayoḥ | vādanadaṇḍānām |
Locative | vādanadaṇḍe | vādanadaṇḍayoḥ | vādanadaṇḍeṣu |