Declension table of vādana

Deva

MasculineSingularDualPlural
Nominativevādanaḥ vādanau vādanāḥ
Vocativevādana vādanau vādanāḥ
Accusativevādanam vādanau vādanān
Instrumentalvādanena vādanābhyām vādanaiḥ vādanebhiḥ
Dativevādanāya vādanābhyām vādanebhyaḥ
Ablativevādanāt vādanābhyām vādanebhyaḥ
Genitivevādanasya vādanayoḥ vādanānām
Locativevādane vādanayoḥ vādaneṣu

Compound vādana -

Adverb -vādanam -vādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria