Declension table of ?vādamahārṇava

Deva

MasculineSingularDualPlural
Nominativevādamahārṇavaḥ vādamahārṇavau vādamahārṇavāḥ
Vocativevādamahārṇava vādamahārṇavau vādamahārṇavāḥ
Accusativevādamahārṇavam vādamahārṇavau vādamahārṇavān
Instrumentalvādamahārṇavena vādamahārṇavābhyām vādamahārṇavaiḥ vādamahārṇavebhiḥ
Dativevādamahārṇavāya vādamahārṇavābhyām vādamahārṇavebhyaḥ
Ablativevādamahārṇavāt vādamahārṇavābhyām vādamahārṇavebhyaḥ
Genitivevādamahārṇavasya vādamahārṇavayoḥ vādamahārṇavānām
Locativevādamahārṇave vādamahārṇavayoḥ vādamahārṇaveṣu

Compound vādamahārṇava -

Adverb -vādamahārṇavam -vādamahārṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria