Declension table of vādala

Deva

MasculineSingularDualPlural
Nominativevādalaḥ vādalau vādalāḥ
Vocativevādala vādalau vādalāḥ
Accusativevādalam vādalau vādalān
Instrumentalvādalena vādalābhyām vādalaiḥ
Dativevādalāya vādalābhyām vādalebhyaḥ
Ablativevādalāt vādalābhyām vādalebhyaḥ
Genitivevādalasya vādalayoḥ vādalānām
Locativevādale vādalayoḥ vādaleṣu

Compound vādala -

Adverb -vādalam -vādalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria