Declension table of vādakarāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vādakarā | vādakare | vādakarāḥ |
Vocative | vādakare | vādakare | vādakarāḥ |
Accusative | vādakarām | vādakare | vādakarāḥ |
Instrumental | vādakarayā | vādakarābhyām | vādakarābhiḥ |
Dative | vādakarāyai | vādakarābhyām | vādakarābhyaḥ |
Ablative | vādakarāyāḥ | vādakarābhyām | vādakarābhyaḥ |
Genitive | vādakarāyāḥ | vādakarayoḥ | vādakarāṇām |
Locative | vādakarāyām | vādakarayoḥ | vādakarāsu |