Declension table of ?vādakarā

Deva

FeminineSingularDualPlural
Nominativevādakarā vādakare vādakarāḥ
Vocativevādakare vādakare vādakarāḥ
Accusativevādakarām vādakare vādakarāḥ
Instrumentalvādakarayā vādakarābhyām vādakarābhiḥ
Dativevādakarāyai vādakarābhyām vādakarābhyaḥ
Ablativevādakarāyāḥ vādakarābhyām vādakarābhyaḥ
Genitivevādakarāyāḥ vādakarayoḥ vādakarāṇām
Locativevādakarāyām vādakarayoḥ vādakarāsu

Adverb -vādakaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria