Declension table of ?vādakara

Deva

NeuterSingularDualPlural
Nominativevādakaram vādakare vādakarāṇi
Vocativevādakara vādakare vādakarāṇi
Accusativevādakaram vādakare vādakarāṇi
Instrumentalvādakareṇa vādakarābhyām vādakaraiḥ
Dativevādakarāya vādakarābhyām vādakarebhyaḥ
Ablativevādakarāt vādakarābhyām vādakarebhyaḥ
Genitivevādakarasya vādakarayoḥ vādakarāṇām
Locativevādakare vādakarayoḥ vādakareṣu

Compound vādakara -

Adverb -vādakaram -vādakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria