Declension table of ?vādakā

Deva

FeminineSingularDualPlural
Nominativevādakā vādake vādakāḥ
Vocativevādake vādake vādakāḥ
Accusativevādakām vādake vādakāḥ
Instrumentalvādakayā vādakābhyām vādakābhiḥ
Dativevādakāyai vādakābhyām vādakābhyaḥ
Ablativevādakāyāḥ vādakābhyām vādakābhyaḥ
Genitivevādakāyāḥ vādakayoḥ vādakānām
Locativevādakāyām vādakayoḥ vādakāsu

Adverb -vādakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria