Declension table of vādakāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vādakā | vādake | vādakāḥ |
Vocative | vādake | vādake | vādakāḥ |
Accusative | vādakām | vādake | vādakāḥ |
Instrumental | vādakayā | vādakābhyām | vādakābhiḥ |
Dative | vādakāyai | vādakābhyām | vādakābhyaḥ |
Ablative | vādakāyāḥ | vādakābhyām | vādakābhyaḥ |
Genitive | vādakāyāḥ | vādakayoḥ | vādakānām |
Locative | vādakāyām | vādakayoḥ | vādakāsu |