Declension table of ?vādakṛtā

Deva

FeminineSingularDualPlural
Nominativevādakṛtā vādakṛte vādakṛtāḥ
Vocativevādakṛte vādakṛte vādakṛtāḥ
Accusativevādakṛtām vādakṛte vādakṛtāḥ
Instrumentalvādakṛtayā vādakṛtābhyām vādakṛtābhiḥ
Dativevādakṛtāyai vādakṛtābhyām vādakṛtābhyaḥ
Ablativevādakṛtāyāḥ vādakṛtābhyām vādakṛtābhyaḥ
Genitivevādakṛtāyāḥ vādakṛtayoḥ vādakṛtānām
Locativevādakṛtāyām vādakṛtayoḥ vādakṛtāsu

Adverb -vādakṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria