Declension table of vādakṛtDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vādakṛt | vādakṛtau | vādakṛtaḥ |
Vocative | vādakṛt | vādakṛtau | vādakṛtaḥ |
Accusative | vādakṛtam | vādakṛtau | vādakṛtaḥ |
Instrumental | vādakṛtā | vādakṛdbhyām | vādakṛdbhiḥ |
Dative | vādakṛte | vādakṛdbhyām | vādakṛdbhyaḥ |
Ablative | vādakṛtaḥ | vādakṛdbhyām | vādakṛdbhyaḥ |
Genitive | vādakṛtaḥ | vādakṛtoḥ | vādakṛtām |
Locative | vādakṛti | vādakṛtoḥ | vādakṛtsu |