Declension table of vādagranthaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vādagranthaḥ | vādagranthau | vādagranthāḥ |
Vocative | vādagrantha | vādagranthau | vādagranthāḥ |
Accusative | vādagrantham | vādagranthau | vādagranthān |
Instrumental | vādagranthena | vādagranthābhyām | vādagranthaiḥ |
Dative | vādagranthāya | vādagranthābhyām | vādagranthebhyaḥ |
Ablative | vādagranthāt | vādagranthābhyām | vādagranthebhyaḥ |
Genitive | vādagranthasya | vādagranthayoḥ | vādagranthānām |
Locative | vādagranthe | vādagranthayoḥ | vādagrantheṣu |