Declension table of ?vādacañcu

Deva

MasculineSingularDualPlural
Nominativevādacañcuḥ vādacañcū vādacañcavaḥ
Vocativevādacañco vādacañcū vādacañcavaḥ
Accusativevādacañcum vādacañcū vādacañcūn
Instrumentalvādacañcunā vādacañcubhyām vādacañcubhiḥ
Dativevādacañcave vādacañcubhyām vādacañcubhyaḥ
Ablativevādacañcoḥ vādacañcubhyām vādacañcubhyaḥ
Genitivevādacañcoḥ vādacañcvoḥ vādacañcūnām
Locativevādacañcau vādacañcvoḥ vādacañcuṣu

Compound vādacañcu -

Adverb -vādacañcu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria