Declension table of ?vādāyana

Deva

MasculineSingularDualPlural
Nominativevādāyanaḥ vādāyanau vādāyanāḥ
Vocativevādāyana vādāyanau vādāyanāḥ
Accusativevādāyanam vādāyanau vādāyanān
Instrumentalvādāyanena vādāyanābhyām vādāyanaiḥ vādāyanebhiḥ
Dativevādāyanāya vādāyanābhyām vādāyanebhyaḥ
Ablativevādāyanāt vādāyanābhyām vādāyanebhyaḥ
Genitivevādāyanasya vādāyanayoḥ vādāyanānām
Locativevādāyane vādāyanayoḥ vādāyaneṣu

Compound vādāyana -

Adverb -vādāyanam -vādāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria