Declension table of ?vādārthakhaṇḍana

Deva

NeuterSingularDualPlural
Nominativevādārthakhaṇḍanam vādārthakhaṇḍane vādārthakhaṇḍanāni
Vocativevādārthakhaṇḍana vādārthakhaṇḍane vādārthakhaṇḍanāni
Accusativevādārthakhaṇḍanam vādārthakhaṇḍane vādārthakhaṇḍanāni
Instrumentalvādārthakhaṇḍanena vādārthakhaṇḍanābhyām vādārthakhaṇḍanaiḥ
Dativevādārthakhaṇḍanāya vādārthakhaṇḍanābhyām vādārthakhaṇḍanebhyaḥ
Ablativevādārthakhaṇḍanāt vādārthakhaṇḍanābhyām vādārthakhaṇḍanebhyaḥ
Genitivevādārthakhaṇḍanasya vādārthakhaṇḍanayoḥ vādārthakhaṇḍanānām
Locativevādārthakhaṇḍane vādārthakhaṇḍanayoḥ vādārthakhaṇḍaneṣu

Compound vādārthakhaṇḍana -

Adverb -vādārthakhaṇḍanam -vādārthakhaṇḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria