Declension table of vādārthakhaṇḍanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vādārthakhaṇḍanam | vādārthakhaṇḍane | vādārthakhaṇḍanāni |
Vocative | vādārthakhaṇḍana | vādārthakhaṇḍane | vādārthakhaṇḍanāni |
Accusative | vādārthakhaṇḍanam | vādārthakhaṇḍane | vādārthakhaṇḍanāni |
Instrumental | vādārthakhaṇḍanena | vādārthakhaṇḍanābhyām | vādārthakhaṇḍanaiḥ |
Dative | vādārthakhaṇḍanāya | vādārthakhaṇḍanābhyām | vādārthakhaṇḍanebhyaḥ |
Ablative | vādārthakhaṇḍanāt | vādārthakhaṇḍanābhyām | vādārthakhaṇḍanebhyaḥ |
Genitive | vādārthakhaṇḍanasya | vādārthakhaṇḍanayoḥ | vādārthakhaṇḍanānām |
Locative | vādārthakhaṇḍane | vādārthakhaṇḍanayoḥ | vādārthakhaṇḍaneṣu |