Declension table of vādārthadīpikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vādārthadīpikā | vādārthadīpike | vādārthadīpikāḥ |
Vocative | vādārthadīpike | vādārthadīpike | vādārthadīpikāḥ |
Accusative | vādārthadīpikām | vādārthadīpike | vādārthadīpikāḥ |
Instrumental | vādārthadīpikayā | vādārthadīpikābhyām | vādārthadīpikābhiḥ |
Dative | vādārthadīpikāyai | vādārthadīpikābhyām | vādārthadīpikābhyaḥ |
Ablative | vādārthadīpikāyāḥ | vādārthadīpikābhyām | vādārthadīpikābhyaḥ |
Genitive | vādārthadīpikāyāḥ | vādārthadīpikayoḥ | vādārthadīpikānām |
Locative | vādārthadīpikāyām | vādārthadīpikayoḥ | vādārthadīpikāsu |