Declension table of ?vādānya

Deva

MasculineSingularDualPlural
Nominativevādānyaḥ vādānyau vādānyāḥ
Vocativevādānya vādānyau vādānyāḥ
Accusativevādānyam vādānyau vādānyān
Instrumentalvādānyena vādānyābhyām vādānyaiḥ vādānyebhiḥ
Dativevādānyāya vādānyābhyām vādānyebhyaḥ
Ablativevādānyāt vādānyābhyām vādānyebhyaḥ
Genitivevādānyasya vādānyayoḥ vādānyānām
Locativevādānye vādānyayoḥ vādānyeṣu

Compound vādānya -

Adverb -vādānyam -vādānyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria