Declension table of ?vādānuvāda

Deva

MasculineSingularDualPlural
Nominativevādānuvādaḥ vādānuvādau vādānuvādāḥ
Vocativevādānuvāda vādānuvādau vādānuvādāḥ
Accusativevādānuvādam vādānuvādau vādānuvādān
Instrumentalvādānuvādena vādānuvādābhyām vādānuvādaiḥ vādānuvādebhiḥ
Dativevādānuvādāya vādānuvādābhyām vādānuvādebhyaḥ
Ablativevādānuvādāt vādānuvādābhyām vādānuvādebhyaḥ
Genitivevādānuvādasya vādānuvādayoḥ vādānuvādānām
Locativevādānuvāde vādānuvādayoḥ vādānuvādeṣu

Compound vādānuvāda -

Adverb -vādānuvādam -vādānuvādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria