Declension table of vādaḍiṇḍimaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vādaḍiṇḍimaḥ | vādaḍiṇḍimau | vādaḍiṇḍimāḥ |
Vocative | vādaḍiṇḍima | vādaḍiṇḍimau | vādaḍiṇḍimāḥ |
Accusative | vādaḍiṇḍimam | vādaḍiṇḍimau | vādaḍiṇḍimān |
Instrumental | vādaḍiṇḍimena | vādaḍiṇḍimābhyām | vādaḍiṇḍimaiḥ |
Dative | vādaḍiṇḍimāya | vādaḍiṇḍimābhyām | vādaḍiṇḍimebhyaḥ |
Ablative | vādaḍiṇḍimāt | vādaḍiṇḍimābhyām | vādaḍiṇḍimebhyaḥ |
Genitive | vādaḍiṇḍimasya | vādaḍiṇḍimayoḥ | vādaḍiṇḍimānām |
Locative | vādaḍiṇḍime | vādaḍiṇḍimayoḥ | vādaḍiṇḍimeṣu |