Declension table of ?vācyavācakatā

Deva

FeminineSingularDualPlural
Nominativevācyavācakatā vācyavācakate vācyavācakatāḥ
Vocativevācyavācakate vācyavācakate vācyavācakatāḥ
Accusativevācyavācakatām vācyavācakate vācyavācakatāḥ
Instrumentalvācyavācakatayā vācyavācakatābhyām vācyavācakatābhiḥ
Dativevācyavācakatāyai vācyavācakatābhyām vācyavācakatābhyaḥ
Ablativevācyavācakatāyāḥ vācyavācakatābhyām vācyavācakatābhyaḥ
Genitivevācyavācakatāyāḥ vācyavācakatayoḥ vācyavācakatānām
Locativevācyavācakatāyām vācyavācakatayoḥ vācyavācakatāsu

Adverb -vācyavācakatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria