Declension table of ?vācyavācakabhāva

Deva

MasculineSingularDualPlural
Nominativevācyavācakabhāvaḥ vācyavācakabhāvau vācyavācakabhāvāḥ
Vocativevācyavācakabhāva vācyavācakabhāvau vācyavācakabhāvāḥ
Accusativevācyavācakabhāvam vācyavācakabhāvau vācyavācakabhāvān
Instrumentalvācyavācakabhāvena vācyavācakabhāvābhyām vācyavācakabhāvaiḥ vācyavācakabhāvebhiḥ
Dativevācyavācakabhāvāya vācyavācakabhāvābhyām vācyavācakabhāvebhyaḥ
Ablativevācyavācakabhāvāt vācyavācakabhāvābhyām vācyavācakabhāvebhyaḥ
Genitivevācyavācakabhāvasya vācyavācakabhāvayoḥ vācyavācakabhāvānām
Locativevācyavācakabhāve vācyavācakabhāvayoḥ vācyavācakabhāveṣu

Compound vācyavācakabhāva -

Adverb -vācyavācakabhāvam -vācyavācakabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria