Declension table of vācyatā

Deva

FeminineSingularDualPlural
Nominativevācyatā vācyate vācyatāḥ
Vocativevācyate vācyate vācyatāḥ
Accusativevācyatām vācyate vācyatāḥ
Instrumentalvācyatayā vācyatābhyām vācyatābhiḥ
Dativevācyatāyai vācyatābhyām vācyatābhyaḥ
Ablativevācyatāyāḥ vācyatābhyām vācyatābhyaḥ
Genitivevācyatāyāḥ vācyatayoḥ vācyatānām
Locativevācyatāyām vācyatayoḥ vācyatāsu

Adverb -vācyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria